Declension table of ?svarṇarūpin

Deva

NeuterSingularDualPlural
Nominativesvarṇarūpi svarṇarūpiṇī svarṇarūpīṇi
Vocativesvarṇarūpin svarṇarūpi svarṇarūpiṇī svarṇarūpīṇi
Accusativesvarṇarūpi svarṇarūpiṇī svarṇarūpīṇi
Instrumentalsvarṇarūpiṇā svarṇarūpibhyām svarṇarūpibhiḥ
Dativesvarṇarūpiṇe svarṇarūpibhyām svarṇarūpibhyaḥ
Ablativesvarṇarūpiṇaḥ svarṇarūpibhyām svarṇarūpibhyaḥ
Genitivesvarṇarūpiṇaḥ svarṇarūpiṇoḥ svarṇarūpiṇām
Locativesvarṇarūpiṇi svarṇarūpiṇoḥ svarṇarūpiṣu

Compound svarṇarūpi -

Adverb -svarṇarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria