Declension table of ?svarṇarūpin

Deva

MasculineSingularDualPlural
Nominativesvarṇarūpī svarṇarūpiṇau svarṇarūpiṇaḥ
Vocativesvarṇarūpin svarṇarūpiṇau svarṇarūpiṇaḥ
Accusativesvarṇarūpiṇam svarṇarūpiṇau svarṇarūpiṇaḥ
Instrumentalsvarṇarūpiṇā svarṇarūpibhyām svarṇarūpibhiḥ
Dativesvarṇarūpiṇe svarṇarūpibhyām svarṇarūpibhyaḥ
Ablativesvarṇarūpiṇaḥ svarṇarūpibhyām svarṇarūpibhyaḥ
Genitivesvarṇarūpiṇaḥ svarṇarūpiṇoḥ svarṇarūpiṇām
Locativesvarṇarūpiṇi svarṇarūpiṇoḥ svarṇarūpiṣu

Compound svarṇarūpi -

Adverb -svarṇarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria