Declension table of ?svarṇarūpiṇī

Deva

FeminineSingularDualPlural
Nominativesvarṇarūpiṇī svarṇarūpiṇyau svarṇarūpiṇyaḥ
Vocativesvarṇarūpiṇi svarṇarūpiṇyau svarṇarūpiṇyaḥ
Accusativesvarṇarūpiṇīm svarṇarūpiṇyau svarṇarūpiṇīḥ
Instrumentalsvarṇarūpiṇyā svarṇarūpiṇībhyām svarṇarūpiṇībhiḥ
Dativesvarṇarūpiṇyai svarṇarūpiṇībhyām svarṇarūpiṇībhyaḥ
Ablativesvarṇarūpiṇyāḥ svarṇarūpiṇībhyām svarṇarūpiṇībhyaḥ
Genitivesvarṇarūpiṇyāḥ svarṇarūpiṇyoḥ svarṇarūpiṇīnām
Locativesvarṇarūpiṇyām svarṇarūpiṇyoḥ svarṇarūpiṇīṣu

Compound svarṇarūpiṇi - svarṇarūpiṇī -

Adverb -svarṇarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria