Declension table of ?svarṇarāga

Deva

MasculineSingularDualPlural
Nominativesvarṇarāgaḥ svarṇarāgau svarṇarāgāḥ
Vocativesvarṇarāga svarṇarāgau svarṇarāgāḥ
Accusativesvarṇarāgam svarṇarāgau svarṇarāgān
Instrumentalsvarṇarāgeṇa svarṇarāgābhyām svarṇarāgaiḥ svarṇarāgebhiḥ
Dativesvarṇarāgāya svarṇarāgābhyām svarṇarāgebhyaḥ
Ablativesvarṇarāgāt svarṇarāgābhyām svarṇarāgebhyaḥ
Genitivesvarṇarāgasya svarṇarāgayoḥ svarṇarāgāṇām
Locativesvarṇarāge svarṇarāgayoḥ svarṇarāgeṣu

Compound svarṇarāga -

Adverb -svarṇarāgam -svarṇarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria