Declension table of ?svarṇara

Deva

NeuterSingularDualPlural
Nominativesvarṇaram svarṇare svarṇarāṇi
Vocativesvarṇara svarṇare svarṇarāṇi
Accusativesvarṇaram svarṇare svarṇarāṇi
Instrumentalsvarṇareṇa svarṇarābhyām svarṇaraiḥ
Dativesvarṇarāya svarṇarābhyām svarṇarebhyaḥ
Ablativesvarṇarāt svarṇarābhyām svarṇarebhyaḥ
Genitivesvarṇarasya svarṇarayoḥ svarṇarāṇām
Locativesvarṇare svarṇarayoḥ svarṇareṣu

Compound svarṇara -

Adverb -svarṇaram -svarṇarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria