Declension table of ?svarṇapuṅkhā

Deva

FeminineSingularDualPlural
Nominativesvarṇapuṅkhā svarṇapuṅkhe svarṇapuṅkhāḥ
Vocativesvarṇapuṅkhe svarṇapuṅkhe svarṇapuṅkhāḥ
Accusativesvarṇapuṅkhām svarṇapuṅkhe svarṇapuṅkhāḥ
Instrumentalsvarṇapuṅkhayā svarṇapuṅkhābhyām svarṇapuṅkhābhiḥ
Dativesvarṇapuṅkhāyai svarṇapuṅkhābhyām svarṇapuṅkhābhyaḥ
Ablativesvarṇapuṅkhāyāḥ svarṇapuṅkhābhyām svarṇapuṅkhābhyaḥ
Genitivesvarṇapuṅkhāyāḥ svarṇapuṅkhayoḥ svarṇapuṅkhānām
Locativesvarṇapuṅkhāyām svarṇapuṅkhayoḥ svarṇapuṅkhāsu

Adverb -svarṇapuṅkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria