Declension table of ?svarṇapuṅkha

Deva

NeuterSingularDualPlural
Nominativesvarṇapuṅkham svarṇapuṅkhe svarṇapuṅkhāni
Vocativesvarṇapuṅkha svarṇapuṅkhe svarṇapuṅkhāni
Accusativesvarṇapuṅkham svarṇapuṅkhe svarṇapuṅkhāni
Instrumentalsvarṇapuṅkhena svarṇapuṅkhābhyām svarṇapuṅkhaiḥ
Dativesvarṇapuṅkhāya svarṇapuṅkhābhyām svarṇapuṅkhebhyaḥ
Ablativesvarṇapuṅkhāt svarṇapuṅkhābhyām svarṇapuṅkhebhyaḥ
Genitivesvarṇapuṅkhasya svarṇapuṅkhayoḥ svarṇapuṅkhānām
Locativesvarṇapuṅkhe svarṇapuṅkhayoḥ svarṇapuṅkheṣu

Compound svarṇapuṅkha -

Adverb -svarṇapuṅkham -svarṇapuṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria