Declension table of ?svarṇapuṅkha

Deva

MasculineSingularDualPlural
Nominativesvarṇapuṅkhaḥ svarṇapuṅkhau svarṇapuṅkhāḥ
Vocativesvarṇapuṅkha svarṇapuṅkhau svarṇapuṅkhāḥ
Accusativesvarṇapuṅkham svarṇapuṅkhau svarṇapuṅkhān
Instrumentalsvarṇapuṅkhena svarṇapuṅkhābhyām svarṇapuṅkhaiḥ svarṇapuṅkhebhiḥ
Dativesvarṇapuṅkhāya svarṇapuṅkhābhyām svarṇapuṅkhebhyaḥ
Ablativesvarṇapuṅkhāt svarṇapuṅkhābhyām svarṇapuṅkhebhyaḥ
Genitivesvarṇapuṅkhasya svarṇapuṅkhayoḥ svarṇapuṅkhānām
Locativesvarṇapuṅkhe svarṇapuṅkhayoḥ svarṇapuṅkheṣu

Compound svarṇapuṅkha -

Adverb -svarṇapuṅkham -svarṇapuṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria