Declension table of ?svarṇapuṣpikā

Deva

FeminineSingularDualPlural
Nominativesvarṇapuṣpikā svarṇapuṣpike svarṇapuṣpikāḥ
Vocativesvarṇapuṣpike svarṇapuṣpike svarṇapuṣpikāḥ
Accusativesvarṇapuṣpikām svarṇapuṣpike svarṇapuṣpikāḥ
Instrumentalsvarṇapuṣpikayā svarṇapuṣpikābhyām svarṇapuṣpikābhiḥ
Dativesvarṇapuṣpikāyai svarṇapuṣpikābhyām svarṇapuṣpikābhyaḥ
Ablativesvarṇapuṣpikāyāḥ svarṇapuṣpikābhyām svarṇapuṣpikābhyaḥ
Genitivesvarṇapuṣpikāyāḥ svarṇapuṣpikayoḥ svarṇapuṣpikāṇām
Locativesvarṇapuṣpikāyām svarṇapuṣpikayoḥ svarṇapuṣpikāsu

Adverb -svarṇapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria