Declension table of ?svarṇapuṣpa

Deva

MasculineSingularDualPlural
Nominativesvarṇapuṣpaḥ svarṇapuṣpau svarṇapuṣpāḥ
Vocativesvarṇapuṣpa svarṇapuṣpau svarṇapuṣpāḥ
Accusativesvarṇapuṣpam svarṇapuṣpau svarṇapuṣpān
Instrumentalsvarṇapuṣpeṇa svarṇapuṣpābhyām svarṇapuṣpaiḥ svarṇapuṣpebhiḥ
Dativesvarṇapuṣpāya svarṇapuṣpābhyām svarṇapuṣpebhyaḥ
Ablativesvarṇapuṣpāt svarṇapuṣpābhyām svarṇapuṣpebhyaḥ
Genitivesvarṇapuṣpasya svarṇapuṣpayoḥ svarṇapuṣpāṇām
Locativesvarṇapuṣpe svarṇapuṣpayoḥ svarṇapuṣpeṣu

Compound svarṇapuṣpa -

Adverb -svarṇapuṣpam -svarṇapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria