Declension table of ?svarṇapakṣa

Deva

MasculineSingularDualPlural
Nominativesvarṇapakṣaḥ svarṇapakṣau svarṇapakṣāḥ
Vocativesvarṇapakṣa svarṇapakṣau svarṇapakṣāḥ
Accusativesvarṇapakṣam svarṇapakṣau svarṇapakṣān
Instrumentalsvarṇapakṣeṇa svarṇapakṣābhyām svarṇapakṣaiḥ svarṇapakṣebhiḥ
Dativesvarṇapakṣāya svarṇapakṣābhyām svarṇapakṣebhyaḥ
Ablativesvarṇapakṣāt svarṇapakṣābhyām svarṇapakṣebhyaḥ
Genitivesvarṇapakṣasya svarṇapakṣayoḥ svarṇapakṣāṇām
Locativesvarṇapakṣe svarṇapakṣayoḥ svarṇapakṣeṣu

Compound svarṇapakṣa -

Adverb -svarṇapakṣam -svarṇapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria