Declension table of ?svarṇapārevata

Deva

NeuterSingularDualPlural
Nominativesvarṇapārevatam svarṇapārevate svarṇapārevatāni
Vocativesvarṇapārevata svarṇapārevate svarṇapārevatāni
Accusativesvarṇapārevatam svarṇapārevate svarṇapārevatāni
Instrumentalsvarṇapārevatena svarṇapārevatābhyām svarṇapārevataiḥ
Dativesvarṇapārevatāya svarṇapārevatābhyām svarṇapārevatebhyaḥ
Ablativesvarṇapārevatāt svarṇapārevatābhyām svarṇapārevatebhyaḥ
Genitivesvarṇapārevatasya svarṇapārevatayoḥ svarṇapārevatānām
Locativesvarṇapārevate svarṇapārevatayoḥ svarṇapārevateṣu

Compound svarṇapārevata -

Adverb -svarṇapārevatam -svarṇapārevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria