Declension table of ?svarṇapāṭhaka

Deva

MasculineSingularDualPlural
Nominativesvarṇapāṭhakaḥ svarṇapāṭhakau svarṇapāṭhakāḥ
Vocativesvarṇapāṭhaka svarṇapāṭhakau svarṇapāṭhakāḥ
Accusativesvarṇapāṭhakam svarṇapāṭhakau svarṇapāṭhakān
Instrumentalsvarṇapāṭhakena svarṇapāṭhakābhyām svarṇapāṭhakaiḥ svarṇapāṭhakebhiḥ
Dativesvarṇapāṭhakāya svarṇapāṭhakābhyām svarṇapāṭhakebhyaḥ
Ablativesvarṇapāṭhakāt svarṇapāṭhakābhyām svarṇapāṭhakebhyaḥ
Genitivesvarṇapāṭhakasya svarṇapāṭhakayoḥ svarṇapāṭhakānām
Locativesvarṇapāṭhake svarṇapāṭhakayoḥ svarṇapāṭhakeṣu

Compound svarṇapāṭhaka -

Adverb -svarṇapāṭhakam -svarṇapāṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria