Declension table of ?svarṇanābha

Deva

MasculineSingularDualPlural
Nominativesvarṇanābhaḥ svarṇanābhau svarṇanābhāḥ
Vocativesvarṇanābha svarṇanābhau svarṇanābhāḥ
Accusativesvarṇanābham svarṇanābhau svarṇanābhān
Instrumentalsvarṇanābhena svarṇanābhābhyām svarṇanābhaiḥ svarṇanābhebhiḥ
Dativesvarṇanābhāya svarṇanābhābhyām svarṇanābhebhyaḥ
Ablativesvarṇanābhāt svarṇanābhābhyām svarṇanābhebhyaḥ
Genitivesvarṇanābhasya svarṇanābhayoḥ svarṇanābhānām
Locativesvarṇanābhe svarṇanābhayoḥ svarṇanābheṣu

Compound svarṇanābha -

Adverb -svarṇanābham -svarṇanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria