Declension table of ?svarṇamūla

Deva

MasculineSingularDualPlural
Nominativesvarṇamūlaḥ svarṇamūlau svarṇamūlāḥ
Vocativesvarṇamūla svarṇamūlau svarṇamūlāḥ
Accusativesvarṇamūlam svarṇamūlau svarṇamūlān
Instrumentalsvarṇamūlena svarṇamūlābhyām svarṇamūlaiḥ svarṇamūlebhiḥ
Dativesvarṇamūlāya svarṇamūlābhyām svarṇamūlebhyaḥ
Ablativesvarṇamūlāt svarṇamūlābhyām svarṇamūlebhyaḥ
Genitivesvarṇamūlasya svarṇamūlayoḥ svarṇamūlānām
Locativesvarṇamūle svarṇamūlayoḥ svarṇamūleṣu

Compound svarṇamūla -

Adverb -svarṇamūlam -svarṇamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria