Declension table of ?svarṇamūṣikā

Deva

FeminineSingularDualPlural
Nominativesvarṇamūṣikā svarṇamūṣike svarṇamūṣikāḥ
Vocativesvarṇamūṣike svarṇamūṣike svarṇamūṣikāḥ
Accusativesvarṇamūṣikām svarṇamūṣike svarṇamūṣikāḥ
Instrumentalsvarṇamūṣikayā svarṇamūṣikābhyām svarṇamūṣikābhiḥ
Dativesvarṇamūṣikāyai svarṇamūṣikābhyām svarṇamūṣikābhyaḥ
Ablativesvarṇamūṣikāyāḥ svarṇamūṣikābhyām svarṇamūṣikābhyaḥ
Genitivesvarṇamūṣikāyāḥ svarṇamūṣikayoḥ svarṇamūṣikāṇām
Locativesvarṇamūṣikāyām svarṇamūṣikayoḥ svarṇamūṣikāsu

Adverb -svarṇamūṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria