Declension table of ?svarṇamukharīmāhātmya

Deva

NeuterSingularDualPlural
Nominativesvarṇamukharīmāhātmyam svarṇamukharīmāhātmye svarṇamukharīmāhātmyāni
Vocativesvarṇamukharīmāhātmya svarṇamukharīmāhātmye svarṇamukharīmāhātmyāni
Accusativesvarṇamukharīmāhātmyam svarṇamukharīmāhātmye svarṇamukharīmāhātmyāni
Instrumentalsvarṇamukharīmāhātmyena svarṇamukharīmāhātmyābhyām svarṇamukharīmāhātmyaiḥ
Dativesvarṇamukharīmāhātmyāya svarṇamukharīmāhātmyābhyām svarṇamukharīmāhātmyebhyaḥ
Ablativesvarṇamukharīmāhātmyāt svarṇamukharīmāhātmyābhyām svarṇamukharīmāhātmyebhyaḥ
Genitivesvarṇamukharīmāhātmyasya svarṇamukharīmāhātmyayoḥ svarṇamukharīmāhātmyānām
Locativesvarṇamukharīmāhātmye svarṇamukharīmāhātmyayoḥ svarṇamukharīmāhātmyeṣu

Compound svarṇamukharīmāhātmya -

Adverb -svarṇamukharīmāhātmyam -svarṇamukharīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria