Declension table of ?svarṇamātṛ

Deva

FeminineSingularDualPlural
Nominativesvarṇamātā svarṇamātārau svarṇamātāraḥ
Vocativesvarṇamātaḥ svarṇamātārau svarṇamātāraḥ
Accusativesvarṇamātāram svarṇamātārau svarṇamātṝḥ
Instrumentalsvarṇamātrā svarṇamātṛbhyām svarṇamātṛbhiḥ
Dativesvarṇamātre svarṇamātṛbhyām svarṇamātṛbhyaḥ
Ablativesvarṇamātuḥ svarṇamātṛbhyām svarṇamātṛbhyaḥ
Genitivesvarṇamātuḥ svarṇamātroḥ svarṇamātṝṇām
Locativesvarṇamātari svarṇamātroḥ svarṇamātṛṣu

Compound svarṇamātṛ -

Adverb -svarṇamātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria