Declension table of ?svarṇamākṣika

Deva

NeuterSingularDualPlural
Nominativesvarṇamākṣikam svarṇamākṣike svarṇamākṣikāṇi
Vocativesvarṇamākṣika svarṇamākṣike svarṇamākṣikāṇi
Accusativesvarṇamākṣikam svarṇamākṣike svarṇamākṣikāṇi
Instrumentalsvarṇamākṣikeṇa svarṇamākṣikābhyām svarṇamākṣikaiḥ
Dativesvarṇamākṣikāya svarṇamākṣikābhyām svarṇamākṣikebhyaḥ
Ablativesvarṇamākṣikāt svarṇamākṣikābhyām svarṇamākṣikebhyaḥ
Genitivesvarṇamākṣikasya svarṇamākṣikayoḥ svarṇamākṣikāṇām
Locativesvarṇamākṣike svarṇamākṣikayoḥ svarṇamākṣikeṣu

Compound svarṇamākṣika -

Adverb -svarṇamākṣikam -svarṇamākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria