Declension table of ?svarṇalatā

Deva

FeminineSingularDualPlural
Nominativesvarṇalatā svarṇalate svarṇalatāḥ
Vocativesvarṇalate svarṇalate svarṇalatāḥ
Accusativesvarṇalatām svarṇalate svarṇalatāḥ
Instrumentalsvarṇalatayā svarṇalatābhyām svarṇalatābhiḥ
Dativesvarṇalatāyai svarṇalatābhyām svarṇalatābhyaḥ
Ablativesvarṇalatāyāḥ svarṇalatābhyām svarṇalatābhyaḥ
Genitivesvarṇalatāyāḥ svarṇalatayoḥ svarṇalatānām
Locativesvarṇalatāyām svarṇalatayoḥ svarṇalatāsu

Adverb -svarṇalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria