Declension table of ?svarṇakāya

Deva

MasculineSingularDualPlural
Nominativesvarṇakāyaḥ svarṇakāyau svarṇakāyāḥ
Vocativesvarṇakāya svarṇakāyau svarṇakāyāḥ
Accusativesvarṇakāyam svarṇakāyau svarṇakāyān
Instrumentalsvarṇakāyena svarṇakāyābhyām svarṇakāyaiḥ svarṇakāyebhiḥ
Dativesvarṇakāyāya svarṇakāyābhyām svarṇakāyebhyaḥ
Ablativesvarṇakāyāt svarṇakāyābhyām svarṇakāyebhyaḥ
Genitivesvarṇakāyasya svarṇakāyayoḥ svarṇakāyānām
Locativesvarṇakāye svarṇakāyayoḥ svarṇakāyeṣu

Compound svarṇakāya -

Adverb -svarṇakāyam -svarṇakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria