Declension table of ?svarṇakāraka

Deva

MasculineSingularDualPlural
Nominativesvarṇakārakaḥ svarṇakārakau svarṇakārakāḥ
Vocativesvarṇakāraka svarṇakārakau svarṇakārakāḥ
Accusativesvarṇakārakam svarṇakārakau svarṇakārakān
Instrumentalsvarṇakārakeṇa svarṇakārakābhyām svarṇakārakaiḥ svarṇakārakebhiḥ
Dativesvarṇakārakāya svarṇakārakābhyām svarṇakārakebhyaḥ
Ablativesvarṇakārakāt svarṇakārakābhyām svarṇakārakebhyaḥ
Genitivesvarṇakārakasya svarṇakārakayoḥ svarṇakārakāṇām
Locativesvarṇakārake svarṇakārakayoḥ svarṇakārakeṣu

Compound svarṇakāraka -

Adverb -svarṇakārakam -svarṇakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria