Declension table of ?svarṇakaṇikā

Deva

FeminineSingularDualPlural
Nominativesvarṇakaṇikā svarṇakaṇike svarṇakaṇikāḥ
Vocativesvarṇakaṇike svarṇakaṇike svarṇakaṇikāḥ
Accusativesvarṇakaṇikām svarṇakaṇike svarṇakaṇikāḥ
Instrumentalsvarṇakaṇikayā svarṇakaṇikābhyām svarṇakaṇikābhiḥ
Dativesvarṇakaṇikāyai svarṇakaṇikābhyām svarṇakaṇikābhyaḥ
Ablativesvarṇakaṇikāyāḥ svarṇakaṇikābhyām svarṇakaṇikābhyaḥ
Genitivesvarṇakaṇikāyāḥ svarṇakaṇikayoḥ svarṇakaṇikānām
Locativesvarṇakaṇikāyām svarṇakaṇikayoḥ svarṇakaṇikāsu

Adverb -svarṇakaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria