Declension table of ?svarṇakaṇa

Deva

MasculineSingularDualPlural
Nominativesvarṇakaṇaḥ svarṇakaṇau svarṇakaṇāḥ
Vocativesvarṇakaṇa svarṇakaṇau svarṇakaṇāḥ
Accusativesvarṇakaṇam svarṇakaṇau svarṇakaṇān
Instrumentalsvarṇakaṇena svarṇakaṇābhyām svarṇakaṇaiḥ svarṇakaṇebhiḥ
Dativesvarṇakaṇāya svarṇakaṇābhyām svarṇakaṇebhyaḥ
Ablativesvarṇakaṇāt svarṇakaṇābhyām svarṇakaṇebhyaḥ
Genitivesvarṇakaṇasya svarṇakaṇayoḥ svarṇakaṇānām
Locativesvarṇakaṇe svarṇakaṇayoḥ svarṇakaṇeṣu

Compound svarṇakaṇa -

Adverb -svarṇakaṇam -svarṇakaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria