Declension table of ?svarṇakṣīrī

Deva

FeminineSingularDualPlural
Nominativesvarṇakṣīrī svarṇakṣīryau svarṇakṣīryaḥ
Vocativesvarṇakṣīri svarṇakṣīryau svarṇakṣīryaḥ
Accusativesvarṇakṣīrīm svarṇakṣīryau svarṇakṣīrīḥ
Instrumentalsvarṇakṣīryā svarṇakṣīrībhyām svarṇakṣīrībhiḥ
Dativesvarṇakṣīryai svarṇakṣīrībhyām svarṇakṣīrībhyaḥ
Ablativesvarṇakṣīryāḥ svarṇakṣīrībhyām svarṇakṣīrībhyaḥ
Genitivesvarṇakṣīryāḥ svarṇakṣīryoḥ svarṇakṣīrīṇām
Locativesvarṇakṣīryām svarṇakṣīryoḥ svarṇakṣīrīṣu

Compound svarṇakṣīri - svarṇakṣīrī -

Adverb -svarṇakṣīri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria