Declension table of ?svarṇakṣīriṇikā

Deva

FeminineSingularDualPlural
Nominativesvarṇakṣīriṇikā svarṇakṣīriṇike svarṇakṣīriṇikāḥ
Vocativesvarṇakṣīriṇike svarṇakṣīriṇike svarṇakṣīriṇikāḥ
Accusativesvarṇakṣīriṇikām svarṇakṣīriṇike svarṇakṣīriṇikāḥ
Instrumentalsvarṇakṣīriṇikayā svarṇakṣīriṇikābhyām svarṇakṣīriṇikābhiḥ
Dativesvarṇakṣīriṇikāyai svarṇakṣīriṇikābhyām svarṇakṣīriṇikābhyaḥ
Ablativesvarṇakṣīriṇikāyāḥ svarṇakṣīriṇikābhyām svarṇakṣīriṇikābhyaḥ
Genitivesvarṇakṣīriṇikāyāḥ svarṇakṣīriṇikayoḥ svarṇakṣīriṇikānām
Locativesvarṇakṣīriṇikāyām svarṇakṣīriṇikayoḥ svarṇakṣīriṇikāsu

Adverb -svarṇakṣīriṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria