Declension table of ?svarṇakṛt

Deva

MasculineSingularDualPlural
Nominativesvarṇakṛt svarṇakṛtau svarṇakṛtaḥ
Vocativesvarṇakṛt svarṇakṛtau svarṇakṛtaḥ
Accusativesvarṇakṛtam svarṇakṛtau svarṇakṛtaḥ
Instrumentalsvarṇakṛtā svarṇakṛdbhyām svarṇakṛdbhiḥ
Dativesvarṇakṛte svarṇakṛdbhyām svarṇakṛdbhyaḥ
Ablativesvarṇakṛtaḥ svarṇakṛdbhyām svarṇakṛdbhyaḥ
Genitivesvarṇakṛtaḥ svarṇakṛtoḥ svarṇakṛtām
Locativesvarṇakṛti svarṇakṛtoḥ svarṇakṛtsu

Compound svarṇakṛt -

Adverb -svarṇakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria