Declension table of ?svarṇajātikā

Deva

FeminineSingularDualPlural
Nominativesvarṇajātikā svarṇajātike svarṇajātikāḥ
Vocativesvarṇajātike svarṇajātike svarṇajātikāḥ
Accusativesvarṇajātikām svarṇajātike svarṇajātikāḥ
Instrumentalsvarṇajātikayā svarṇajātikābhyām svarṇajātikābhiḥ
Dativesvarṇajātikāyai svarṇajātikābhyām svarṇajātikābhyaḥ
Ablativesvarṇajātikāyāḥ svarṇajātikābhyām svarṇajātikābhyaḥ
Genitivesvarṇajātikāyāḥ svarṇajātikayoḥ svarṇajātikānām
Locativesvarṇajātikāyām svarṇajātikayoḥ svarṇajātikāsu

Adverb -svarṇajātikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria