Declension table of ?svarṇajātī

Deva

FeminineSingularDualPlural
Nominativesvarṇajātī svarṇajātyau svarṇajātyaḥ
Vocativesvarṇajāti svarṇajātyau svarṇajātyaḥ
Accusativesvarṇajātīm svarṇajātyau svarṇajātīḥ
Instrumentalsvarṇajātyā svarṇajātībhyām svarṇajātībhiḥ
Dativesvarṇajātyai svarṇajātībhyām svarṇajātībhyaḥ
Ablativesvarṇajātyāḥ svarṇajātībhyām svarṇajātībhyaḥ
Genitivesvarṇajātyāḥ svarṇajātyoḥ svarṇajātīnām
Locativesvarṇajātyām svarṇajātyoḥ svarṇajātīṣu

Compound svarṇajāti - svarṇajātī -

Adverb -svarṇajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria