Declension table of ?svarṇagrāma

Deva

MasculineSingularDualPlural
Nominativesvarṇagrāmaḥ svarṇagrāmau svarṇagrāmāḥ
Vocativesvarṇagrāma svarṇagrāmau svarṇagrāmāḥ
Accusativesvarṇagrāmam svarṇagrāmau svarṇagrāmān
Instrumentalsvarṇagrāmeṇa svarṇagrāmābhyām svarṇagrāmaiḥ svarṇagrāmebhiḥ
Dativesvarṇagrāmāya svarṇagrāmābhyām svarṇagrāmebhyaḥ
Ablativesvarṇagrāmāt svarṇagrāmābhyām svarṇagrāmebhyaḥ
Genitivesvarṇagrāmasya svarṇagrāmayoḥ svarṇagrāmāṇām
Locativesvarṇagrāme svarṇagrāmayoḥ svarṇagrāmeṣu

Compound svarṇagrāma -

Adverb -svarṇagrāmam -svarṇagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria