Declension table of ?svarṇagaurīvratapūjā

Deva

FeminineSingularDualPlural
Nominativesvarṇagaurīvratapūjā svarṇagaurīvratapūje svarṇagaurīvratapūjāḥ
Vocativesvarṇagaurīvratapūje svarṇagaurīvratapūje svarṇagaurīvratapūjāḥ
Accusativesvarṇagaurīvratapūjām svarṇagaurīvratapūje svarṇagaurīvratapūjāḥ
Instrumentalsvarṇagaurīvratapūjayā svarṇagaurīvratapūjābhyām svarṇagaurīvratapūjābhiḥ
Dativesvarṇagaurīvratapūjāyai svarṇagaurīvratapūjābhyām svarṇagaurīvratapūjābhyaḥ
Ablativesvarṇagaurīvratapūjāyāḥ svarṇagaurīvratapūjābhyām svarṇagaurīvratapūjābhyaḥ
Genitivesvarṇagaurīvratapūjāyāḥ svarṇagaurīvratapūjayoḥ svarṇagaurīvratapūjānām
Locativesvarṇagaurīvratapūjāyām svarṇagaurīvratapūjayoḥ svarṇagaurīvratapūjāsu

Adverb -svarṇagaurīvratapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria