Declension table of ?svarṇagaurīvrata

Deva

NeuterSingularDualPlural
Nominativesvarṇagaurīvratam svarṇagaurīvrate svarṇagaurīvratāni
Vocativesvarṇagaurīvrata svarṇagaurīvrate svarṇagaurīvratāni
Accusativesvarṇagaurīvratam svarṇagaurīvrate svarṇagaurīvratāni
Instrumentalsvarṇagaurīvratena svarṇagaurīvratābhyām svarṇagaurīvrataiḥ
Dativesvarṇagaurīvratāya svarṇagaurīvratābhyām svarṇagaurīvratebhyaḥ
Ablativesvarṇagaurīvratāt svarṇagaurīvratābhyām svarṇagaurīvratebhyaḥ
Genitivesvarṇagaurīvratasya svarṇagaurīvratayoḥ svarṇagaurīvratānām
Locativesvarṇagaurīvrate svarṇagaurīvratayoḥ svarṇagaurīvrateṣu

Compound svarṇagaurīvrata -

Adverb -svarṇagaurīvratam -svarṇagaurīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria