Declension table of ?svarṇadīdhiti

Deva

MasculineSingularDualPlural
Nominativesvarṇadīdhitiḥ svarṇadīdhitī svarṇadīdhitayaḥ
Vocativesvarṇadīdhite svarṇadīdhitī svarṇadīdhitayaḥ
Accusativesvarṇadīdhitim svarṇadīdhitī svarṇadīdhitīn
Instrumentalsvarṇadīdhitinā svarṇadīdhitibhyām svarṇadīdhitibhiḥ
Dativesvarṇadīdhitaye svarṇadīdhitibhyām svarṇadīdhitibhyaḥ
Ablativesvarṇadīdhiteḥ svarṇadīdhitibhyām svarṇadīdhitibhyaḥ
Genitivesvarṇadīdhiteḥ svarṇadīdhityoḥ svarṇadīdhitīnām
Locativesvarṇadīdhitau svarṇadīdhityoḥ svarṇadīdhitiṣu

Compound svarṇadīdhiti -

Adverb -svarṇadīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria