Declension table of ?svarṇadhātu

Deva

MasculineSingularDualPlural
Nominativesvarṇadhātuḥ svarṇadhātū svarṇadhātavaḥ
Vocativesvarṇadhāto svarṇadhātū svarṇadhātavaḥ
Accusativesvarṇadhātum svarṇadhātū svarṇadhātūn
Instrumentalsvarṇadhātunā svarṇadhātubhyām svarṇadhātubhiḥ
Dativesvarṇadhātave svarṇadhātubhyām svarṇadhātubhyaḥ
Ablativesvarṇadhātoḥ svarṇadhātubhyām svarṇadhātubhyaḥ
Genitivesvarṇadhātoḥ svarṇadhātvoḥ svarṇadhātūnām
Locativesvarṇadhātau svarṇadhātvoḥ svarṇadhātuṣu

Compound svarṇadhātu -

Adverb -svarṇadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria