Declension table of ?svarṇadāmā

Deva

FeminineSingularDualPlural
Nominativesvarṇadāmā svarṇadāme svarṇadāmāḥ
Vocativesvarṇadāme svarṇadāme svarṇadāmāḥ
Accusativesvarṇadāmām svarṇadāme svarṇadāmāḥ
Instrumentalsvarṇadāmayā svarṇadāmābhyām svarṇadāmābhiḥ
Dativesvarṇadāmāyai svarṇadāmābhyām svarṇadāmābhyaḥ
Ablativesvarṇadāmāyāḥ svarṇadāmābhyām svarṇadāmābhyaḥ
Genitivesvarṇadāmāyāḥ svarṇadāmayoḥ svarṇadāmānām
Locativesvarṇadāmāyām svarṇadāmayoḥ svarṇadāmāsu

Adverb -svarṇadāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria