Declension table of ?svarṇada

Deva

MasculineSingularDualPlural
Nominativesvarṇadaḥ svarṇadau svarṇadāḥ
Vocativesvarṇada svarṇadau svarṇadāḥ
Accusativesvarṇadam svarṇadau svarṇadān
Instrumentalsvarṇadena svarṇadābhyām svarṇadaiḥ svarṇadebhiḥ
Dativesvarṇadāya svarṇadābhyām svarṇadebhyaḥ
Ablativesvarṇadāt svarṇadābhyām svarṇadebhyaḥ
Genitivesvarṇadasya svarṇadayoḥ svarṇadānām
Locativesvarṇade svarṇadayoḥ svarṇadeṣu

Compound svarṇada -

Adverb -svarṇadam -svarṇadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria