Declension table of ?svarṇacūla

Deva

MasculineSingularDualPlural
Nominativesvarṇacūlaḥ svarṇacūlau svarṇacūlāḥ
Vocativesvarṇacūla svarṇacūlau svarṇacūlāḥ
Accusativesvarṇacūlam svarṇacūlau svarṇacūlān
Instrumentalsvarṇacūlena svarṇacūlābhyām svarṇacūlaiḥ svarṇacūlebhiḥ
Dativesvarṇacūlāya svarṇacūlābhyām svarṇacūlebhyaḥ
Ablativesvarṇacūlāt svarṇacūlābhyām svarṇacūlebhyaḥ
Genitivesvarṇacūlasya svarṇacūlayoḥ svarṇacūlānām
Locativesvarṇacūle svarṇacūlayoḥ svarṇacūleṣu

Compound svarṇacūla -

Adverb -svarṇacūlam -svarṇacūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria