Declension table of ?svarṇacūḍaka

Deva

MasculineSingularDualPlural
Nominativesvarṇacūḍakaḥ svarṇacūḍakau svarṇacūḍakāḥ
Vocativesvarṇacūḍaka svarṇacūḍakau svarṇacūḍakāḥ
Accusativesvarṇacūḍakam svarṇacūḍakau svarṇacūḍakān
Instrumentalsvarṇacūḍakena svarṇacūḍakābhyām svarṇacūḍakaiḥ svarṇacūḍakebhiḥ
Dativesvarṇacūḍakāya svarṇacūḍakābhyām svarṇacūḍakebhyaḥ
Ablativesvarṇacūḍakāt svarṇacūḍakābhyām svarṇacūḍakebhyaḥ
Genitivesvarṇacūḍakasya svarṇacūḍakayoḥ svarṇacūḍakānām
Locativesvarṇacūḍake svarṇacūḍakayoḥ svarṇacūḍakeṣu

Compound svarṇacūḍaka -

Adverb -svarṇacūḍakam -svarṇacūḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria