Declension table of ?svarṇabhūmikā

Deva

FeminineSingularDualPlural
Nominativesvarṇabhūmikā svarṇabhūmike svarṇabhūmikāḥ
Vocativesvarṇabhūmike svarṇabhūmike svarṇabhūmikāḥ
Accusativesvarṇabhūmikām svarṇabhūmike svarṇabhūmikāḥ
Instrumentalsvarṇabhūmikayā svarṇabhūmikābhyām svarṇabhūmikābhiḥ
Dativesvarṇabhūmikāyai svarṇabhūmikābhyām svarṇabhūmikābhyaḥ
Ablativesvarṇabhūmikāyāḥ svarṇabhūmikābhyām svarṇabhūmikābhyaḥ
Genitivesvarṇabhūmikāyāḥ svarṇabhūmikayoḥ svarṇabhūmikānām
Locativesvarṇabhūmikāyām svarṇabhūmikayoḥ svarṇabhūmikāsu

Adverb -svarṇabhūmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria