Declension table of ?svarṇabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativesvarṇabhūṣaṇam svarṇabhūṣaṇe svarṇabhūṣaṇāni
Vocativesvarṇabhūṣaṇa svarṇabhūṣaṇe svarṇabhūṣaṇāni
Accusativesvarṇabhūṣaṇam svarṇabhūṣaṇe svarṇabhūṣaṇāni
Instrumentalsvarṇabhūṣaṇena svarṇabhūṣaṇābhyām svarṇabhūṣaṇaiḥ
Dativesvarṇabhūṣaṇāya svarṇabhūṣaṇābhyām svarṇabhūṣaṇebhyaḥ
Ablativesvarṇabhūṣaṇāt svarṇabhūṣaṇābhyām svarṇabhūṣaṇebhyaḥ
Genitivesvarṇabhūṣaṇasya svarṇabhūṣaṇayoḥ svarṇabhūṣaṇānām
Locativesvarṇabhūṣaṇe svarṇabhūṣaṇayoḥ svarṇabhūṣaṇeṣu

Compound svarṇabhūṣaṇa -

Adverb -svarṇabhūṣaṇam -svarṇabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria