Declension table of ?svarṇabhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativesvarṇabhūṣaṇaḥ svarṇabhūṣaṇau svarṇabhūṣaṇāḥ
Vocativesvarṇabhūṣaṇa svarṇabhūṣaṇau svarṇabhūṣaṇāḥ
Accusativesvarṇabhūṣaṇam svarṇabhūṣaṇau svarṇabhūṣaṇān
Instrumentalsvarṇabhūṣaṇena svarṇabhūṣaṇābhyām svarṇabhūṣaṇaiḥ svarṇabhūṣaṇebhiḥ
Dativesvarṇabhūṣaṇāya svarṇabhūṣaṇābhyām svarṇabhūṣaṇebhyaḥ
Ablativesvarṇabhūṣaṇāt svarṇabhūṣaṇābhyām svarṇabhūṣaṇebhyaḥ
Genitivesvarṇabhūṣaṇasya svarṇabhūṣaṇayoḥ svarṇabhūṣaṇānām
Locativesvarṇabhūṣaṇe svarṇabhūṣaṇayoḥ svarṇabhūṣaṇeṣu

Compound svarṇabhūṣaṇa -

Adverb -svarṇabhūṣaṇam -svarṇabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria