Declension table of ?svarṇabhṛṅgāra

Deva

MasculineSingularDualPlural
Nominativesvarṇabhṛṅgāraḥ svarṇabhṛṅgārau svarṇabhṛṅgārāḥ
Vocativesvarṇabhṛṅgāra svarṇabhṛṅgārau svarṇabhṛṅgārāḥ
Accusativesvarṇabhṛṅgāram svarṇabhṛṅgārau svarṇabhṛṅgārān
Instrumentalsvarṇabhṛṅgāreṇa svarṇabhṛṅgārābhyām svarṇabhṛṅgāraiḥ svarṇabhṛṅgārebhiḥ
Dativesvarṇabhṛṅgārāya svarṇabhṛṅgārābhyām svarṇabhṛṅgārebhyaḥ
Ablativesvarṇabhṛṅgārāt svarṇabhṛṅgārābhyām svarṇabhṛṅgārebhyaḥ
Genitivesvarṇabhṛṅgārasya svarṇabhṛṅgārayoḥ svarṇabhṛṅgārāṇām
Locativesvarṇabhṛṅgāre svarṇabhṛṅgārayoḥ svarṇabhṛṅgāreṣu

Compound svarṇabhṛṅgāra -

Adverb -svarṇabhṛṅgāram -svarṇabhṛṅgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria