Declension table of ?svarṇākarṣaṇabhairavavidhāna

Deva

NeuterSingularDualPlural
Nominativesvarṇākarṣaṇabhairavavidhānam svarṇākarṣaṇabhairavavidhāne svarṇākarṣaṇabhairavavidhānāni
Vocativesvarṇākarṣaṇabhairavavidhāna svarṇākarṣaṇabhairavavidhāne svarṇākarṣaṇabhairavavidhānāni
Accusativesvarṇākarṣaṇabhairavavidhānam svarṇākarṣaṇabhairavavidhāne svarṇākarṣaṇabhairavavidhānāni
Instrumentalsvarṇākarṣaṇabhairavavidhānena svarṇākarṣaṇabhairavavidhānābhyām svarṇākarṣaṇabhairavavidhānaiḥ
Dativesvarṇākarṣaṇabhairavavidhānāya svarṇākarṣaṇabhairavavidhānābhyām svarṇākarṣaṇabhairavavidhānebhyaḥ
Ablativesvarṇākarṣaṇabhairavavidhānāt svarṇākarṣaṇabhairavavidhānābhyām svarṇākarṣaṇabhairavavidhānebhyaḥ
Genitivesvarṇākarṣaṇabhairavavidhānasya svarṇākarṣaṇabhairavavidhānayoḥ svarṇākarṣaṇabhairavavidhānānām
Locativesvarṇākarṣaṇabhairavavidhāne svarṇākarṣaṇabhairavavidhānayoḥ svarṇākarṣaṇabhairavavidhāneṣu

Compound svarṇākarṣaṇabhairavavidhāna -

Adverb -svarṇākarṣaṇabhairavavidhānam -svarṇākarṣaṇabhairavavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria