Declension table of ?svapura

Deva

NeuterSingularDualPlural
Nominativesvapuram svapure svapurāṇi
Vocativesvapura svapure svapurāṇi
Accusativesvapuram svapure svapurāṇi
Instrumentalsvapureṇa svapurābhyām svapuraiḥ
Dativesvapurāya svapurābhyām svapurebhyaḥ
Ablativesvapurāt svapurābhyām svapurebhyaḥ
Genitivesvapurasya svapurayoḥ svapurāṇām
Locativesvapure svapurayoḥ svapureṣu

Compound svapura -

Adverb -svapuram -svapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria