Declension table of ?svaprayojanavaśa

Deva

MasculineSingularDualPlural
Nominativesvaprayojanavaśaḥ svaprayojanavaśau svaprayojanavaśāḥ
Vocativesvaprayojanavaśa svaprayojanavaśau svaprayojanavaśāḥ
Accusativesvaprayojanavaśam svaprayojanavaśau svaprayojanavaśān
Instrumentalsvaprayojanavaśena svaprayojanavaśābhyām svaprayojanavaśaiḥ svaprayojanavaśebhiḥ
Dativesvaprayojanavaśāya svaprayojanavaśābhyām svaprayojanavaśebhyaḥ
Ablativesvaprayojanavaśāt svaprayojanavaśābhyām svaprayojanavaśebhyaḥ
Genitivesvaprayojanavaśasya svaprayojanavaśayoḥ svaprayojanavaśānām
Locativesvaprayojanavaśe svaprayojanavaśayoḥ svaprayojanavaśeṣu

Compound svaprayojanavaśa -

Adverb -svaprayojanavaśam -svaprayojanavaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria