Declension table of svapratiṣṭhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svapratiṣṭhā | svapratiṣṭhe | svapratiṣṭhāḥ |
Vocative | svapratiṣṭhe | svapratiṣṭhe | svapratiṣṭhāḥ |
Accusative | svapratiṣṭhām | svapratiṣṭhe | svapratiṣṭhāḥ |
Instrumental | svapratiṣṭhayā | svapratiṣṭhābhyām | svapratiṣṭhābhiḥ |
Dative | svapratiṣṭhāyai | svapratiṣṭhābhyām | svapratiṣṭhābhyaḥ |
Ablative | svapratiṣṭhāyāḥ | svapratiṣṭhābhyām | svapratiṣṭhābhyaḥ |
Genitive | svapratiṣṭhāyāḥ | svapratiṣṭhayoḥ | svapratiṣṭhānām |
Locative | svapratiṣṭhāyām | svapratiṣṭhayoḥ | svapratiṣṭhāsu |