Declension table of ?svapramāṇānurūpā

Deva

FeminineSingularDualPlural
Nominativesvapramāṇānurūpā svapramāṇānurūpe svapramāṇānurūpāḥ
Vocativesvapramāṇānurūpe svapramāṇānurūpe svapramāṇānurūpāḥ
Accusativesvapramāṇānurūpām svapramāṇānurūpe svapramāṇānurūpāḥ
Instrumentalsvapramāṇānurūpayā svapramāṇānurūpābhyām svapramāṇānurūpābhiḥ
Dativesvapramāṇānurūpāyai svapramāṇānurūpābhyām svapramāṇānurūpābhyaḥ
Ablativesvapramāṇānurūpāyāḥ svapramāṇānurūpābhyām svapramāṇānurūpābhyaḥ
Genitivesvapramāṇānurūpāyāḥ svapramāṇānurūpayoḥ svapramāṇānurūpāṇām
Locativesvapramāṇānurūpāyām svapramāṇānurūpayoḥ svapramāṇānurūpāsu

Adverb -svapramāṇānurūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria