Declension table of svaprakāśatva

Deva

NeuterSingularDualPlural
Nominativesvaprakāśatvam svaprakāśatve svaprakāśatvāni
Vocativesvaprakāśatva svaprakāśatve svaprakāśatvāni
Accusativesvaprakāśatvam svaprakāśatve svaprakāśatvāni
Instrumentalsvaprakāśatvena svaprakāśatvābhyām svaprakāśatvaiḥ
Dativesvaprakāśatvāya svaprakāśatvābhyām svaprakāśatvebhyaḥ
Ablativesvaprakāśatvāt svaprakāśatvābhyām svaprakāśatvebhyaḥ
Genitivesvaprakāśatvasya svaprakāśatvayoḥ svaprakāśatvānām
Locativesvaprakāśatve svaprakāśatvayoḥ svaprakāśatveṣu

Compound svaprakāśatva -

Adverb -svaprakāśatvam -svaprakāśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria