Declension table of ?svaprakāśatāvicāra

Deva

MasculineSingularDualPlural
Nominativesvaprakāśatāvicāraḥ svaprakāśatāvicārau svaprakāśatāvicārāḥ
Vocativesvaprakāśatāvicāra svaprakāśatāvicārau svaprakāśatāvicārāḥ
Accusativesvaprakāśatāvicāram svaprakāśatāvicārau svaprakāśatāvicārān
Instrumentalsvaprakāśatāvicāreṇa svaprakāśatāvicārābhyām svaprakāśatāvicāraiḥ svaprakāśatāvicārebhiḥ
Dativesvaprakāśatāvicārāya svaprakāśatāvicārābhyām svaprakāśatāvicārebhyaḥ
Ablativesvaprakāśatāvicārāt svaprakāśatāvicārābhyām svaprakāśatāvicārebhyaḥ
Genitivesvaprakāśatāvicārasya svaprakāśatāvicārayoḥ svaprakāśatāvicārāṇām
Locativesvaprakāśatāvicāre svaprakāśatāvicārayoḥ svaprakāśatāvicāreṣu

Compound svaprakāśatāvicāra -

Adverb -svaprakāśatāvicāram -svaprakāśatāvicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria