Declension table of svaprakāśa

Deva

NeuterSingularDualPlural
Nominativesvaprakāśam svaprakāśe svaprakāśāni
Vocativesvaprakāśa svaprakāśe svaprakāśāni
Accusativesvaprakāśam svaprakāśe svaprakāśāni
Instrumentalsvaprakāśena svaprakāśābhyām svaprakāśaiḥ
Dativesvaprakāśāya svaprakāśābhyām svaprakāśebhyaḥ
Ablativesvaprakāśāt svaprakāśābhyām svaprakāśebhyaḥ
Genitivesvaprakāśasya svaprakāśayoḥ svaprakāśānām
Locativesvaprakāśe svaprakāśayoḥ svaprakāśeṣu

Compound svaprakāśa -

Adverb -svaprakāśam -svaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria